Thứ Tư, 27 tháng 11, 2019

chú sivali


Namo tassa  Bhagavato
Arahato Sammā  
Sambuddhassa.

Namo tassa  Bhagavato
Arahato Sammā
Sambuddhassa.

Namo tassa  Bhagavato
Arahato Sammā  
Sambuddhassa.

1. Pūrentā pārami sabbe –
sabbe pacceka nāyakam
Sīvalī guna tejena –
Parittam tam bhanāmahe
Najālītī‘ti jālitam – ā ī ū
āma isvāhā, Buddhasāmi
Buddha satyām

2. Padumuttaro nāma jino –
Sabba dhammesu
cakkhumā
Ito sata sahassamhi –
kappe uppajji nāyako

3. Sīvalī ca mahā thero –
so’raho paccayādinam
Piyo devamanussānam –
Piyo brahmānamuttamo
Piyo nāga supannānam –
Pīnindriyam namāma’ham

4. Nāsam sīmo ca me sīsam
– nānājālīti sañjalim
Sadeva manussa pūjitam –
sabba lābhā bhavantu te

5. Sattāham dvāra
lho’ham – mahādukkha
samappito
Mātā me chanda dānena –
evamāsi sudukkhitā

6. Kesesu chijjamānesu –
arahatta mapāpunim
Devā nāgā manussā ca –
paccayānu’ panenti mam

7. Padumuttara nāmañca –
vipassim ca vināyakam
Sampūjayim pamudito –
paccayehi visesato

8. Tato tesam visesena –
kammānam vipuluttamam
Lābham labhāmi sabbattha
-  vane gāme jale thale

9. Tadā devo panītehi –
mamatthāya mahāmati
Paccayehi mahāvīro –
sasangho loka nāyako

10. Upatthito mayā Buddho
-gantvā Revata maddassa
Tato jetavanam gantvā
etadagge thapesi mam

11. Revatam dassanatthāya
-yadā yāti vināyako
Timsa bhikkhu sahassehi –
saha lokagga nāyako

12. Lābbīnam Sīvalī aggo –
mama sissesu bhikkhavo
Sabba loka hito satthā
kittayi parisāsu mam

13. Kilesā jhāpitā mayham –
bhavā sabbe samūhatā
Nāgova bandhanam
chetvā – viharāmi anāsavo

14. Svāgatam vata me āsi –
Buddha setthassa santikam
Tisso vijjā anuppattā
katam Buddhassa sāsanam

15. Patisambhidā catasso
co – vimokkhāpi ca
attha’mo
Chalabhiññā sacchikatā
katam Buddhassa sāsanam

16. Buddha putto
mahāthero – sīvalī
jinasāvako
Uggatejo mahāviro –
tejasā jinasāsane

17. Rakkhanto sīla tejena –
dhanavante yasassino
Evam tejānubhāvena –
sadā rakkhantu Sīvalī

18. Kappatthāyīti
Buddhassa – Bodhimūle
nisīdayi
Mārasenappamaddanto –
sadārakkhantu Sīvalī

19. Dasapāramitappato –
pabbajī jinasāsane
Gotama sakya puttosi –
therena mama Sīvalī

20. Mahāsāvakā asītimsu –
Punnatthero yasassino
Bhavabhoge aggalābhīsu –
uttamo tena Sīvalī

21. Evam acintiyā Buddhā
Buddhadhammā acintiyā
Acintiyesu pasannānam –
vipāko hoti acintiyo

22. Tesam saccena sīlena –
khanti metta balena ca
Tepi tvam* anurakkhantu –
sabba dukkha vināsanam

23. Tesam saccena sīlena –
khanti metta balena ca
Tepi tvam* anurakkhantu –
sabba bhaya vināsanam

24. Tesam saccena sīlana –
khanti metta balena ca
Tepi tvam* anurakkhantu –
sabbe roga vināsanam.




SĪVALI MANTRA

Sīvali ca mahāthero devatā nāra pūjito
Soraho paccayadimhi
Sīvali ca mahāthero Yakkha davabhi pujito Soraho paccayadimhi
Aham vandami tam sada

Sīvali therassa Etam gunam ssotthi labham bhavantu me.

Không có nhận xét nào:

Đăng nhận xét